5 Simple Statements About bhairav kavach Explained

Wiki Article



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

महाकालोऽक्षेत्रं श्रियं मे सर्वतो more info गिरा।

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५॥



अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

Report this wiki page